logo

|

Home >

Scripture >

scripture >

English-Script

Kalki Kritam Shivastotra

This Page is courtesy of Sanskrit Documents List. Please send your corrections

Sanskrit PDF format


kalkikritaṁ śivastotram

 
gaurīnāthaṁ viśvanāthaṁ śaraṇyaṁ bhūtāvāsaṁ vāsukīkaṇṭhabhūṣam |
tryakṣaṁ pañchāsyādidevaṁ purāṇaṁ vande sāndrānandasandohadakṣam || 1||

yogādhīśaṁ kāmanāśaṁ karālaṁ gaṅgāsaṅgaklinnamūrdhānamīśam |
jaṭājūṭāṭoparikṣiptabhāvaṁ mahākālaṁ chandrabhālaṁ namāmi || 2||

śmaśānasthaṁ bhūtavetālasaṅgaṁ nānāśastraiḥ saṅgaśūlādibhiścha |
vyagrātyugrā bāhavo lokanāśe yasya krodhodbhūtaloko'stameti || 3||

yo bhūtādiḥ pañchabhūtaiḥ sisrikṣustanmātrātmā kālakarmasvabhāvaiḥ |
prahrityedaṁ prāpya jīvatvamīśo brahmānande krīḍate taṁ namāmi || 4||

sthitau viṣṇuḥ sarvajiṣṇuḥ surātmā lokānsādhūn dharmasetūnbibharti |
brahmādyaṁśe yo'bhimānī guṇātmā śabdādyaṅgaistaṁ pareśaṁ namāmi || 5||

yasyājñayā vāyavo vānti loke jvalatyagniḥ savitā yāti tapyan |
śītāṁśuḥ khe tārakāsaṁgrahaścha pravartante taṁ pareśaṁ prapadye || 6||

yasya śvāsātsarvadhātrī dharitrī devo varṣatyambukālaḥ pramātā |
merurmadhye bhūvanānāṁ cha bhartā tamīśānaṁ viśvarūpaṁ namāmi || 7||

iti śrīkalkipurāṇe kalkikritaṁ śivastotraṁ sampūrṇam |

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr

রাবণকৃতং শিবতাণ্ডব স্তোত্রম্ - Ravanakrutam Shivatandava Sto

শিৱমহিম্নঃ স্তোত্রম - Shivamahimnah Stotram

শিৱষডক্ষর স্তোত্রম - Shiva Shadakshara Stotram